कावेरी भुजङ्ग स्तोत्रम् Kaveri Bhujangastotram
	कथं सह्यजन्ये सुरामे सजन्ये
	प्रसन्ने वदान्याः भवेयुर्वदान्ये ।
				  													
						
																							
									  
	सपापस्य मन्ये गतिमम्ब मान्ये
	कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥
	 
	कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे
				  				  
	जलाक्रान्तरङ्गे जवोद्योतरङ्गे ।
	नभश्चुम्बिवन्येभसम्पद्विमान्ये
	नमस्ते वदान्ये कवेरस्य कन्ये ॥ २॥
				  											 
						
	 
							
							 
							
 
							
						
						 
																	
									  
	 
	समा ते न लोके नदी ह्यत्र लोके
	हताशेषशोके लसत्तट्यशोके ।
	पिबन्तोऽम्बु ते के रमन्ते न नाके
				  																								
											
									  
	नमस्ते वदान्ये कवेरस्य कन्ये ॥ ३॥
	 
	महापापिलोकानपि स्नानमात्रान्
	महापुण्यकृद्भिर्महत्कृत्यसद्भिः ।
				  																	
									  
	करोष्यम्ब सर्वान्सुराणां समानान्
	नमस्ते वदान्ये कवेरस्य कन्ये ॥ ४॥
	 
	अविद्यान्तकर्त्री विशुद्धप्रदात्री
				  																	
									  
	सस्यस्यवृद्धिं तथाऽऽचारशीलम् ।
	ददास्यम्ब मुक्तिं विधूय प्रसकित्म्
	नमस्ते वदान्ये कवेरस्य कन्ये ॥ ५॥
				  																	
									  
	 
	॥ इति कावेरीभुजङ्गस्तोत्रम् सम्पूर्णम् ॥
	 
	************* 
	 
	कावेरी प्रार्थना Kaveri Prarthana
				  																	
									  
	 
	मरुद्धृते महाभागे महादेवि मनोहरे । सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि ॥१॥
				  																	
									  
	सर्वपापक्षयकरे मम पापं विनाशय । कवेरकन्ये कावेरि समुद्रमहिषिप्रिये ॥२॥
	देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि । सिन्धुवर्ये दयासिन्धो मामुद्धर दयांबुधे ॥३॥
				  																	
									  
	स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा । आयुष्यं देहि चारोग्यं ऋणान्मुक्तं कुरुष्व माम् ॥४॥
				  																	
									  
	तासां च सरितां मध्ये सह्यकन्याघनाशिनि । कावेरि लोकविख्याता जनतापनिवारिणि ॥५॥
	इति ब्रह्माण्ड पुराणे कावेरी प्रार्थना ॥
				  																	
									  
	यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥
				  																	
									  
	त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
	अधितिष्ठन्ति भूतानि उपादानकारणत्वेन ब्रह्मेति अधिष्ठानम् ।
				  																	
									  
	`मत्स्थानि सर्वभूतनि' ( गीता ९।४) इति भगवद्वचनात् ।
	यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥
				  																	
									  
	विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
	 
				  																	
									  
	इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमग् सचता परुष्णिया ।
	असिक्निया मरुद्धृधे वितस्तया । अऽजीकीये शृणुह्या सुषोमया ॥
				  																	
									  
	कामकोटिपुरीं
	काञ्चीं कावेरीं च सरिद्वराम् । क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।
				  																	
									  
	ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महापुण्या प्रतीची च महानदी ॥
	( भविष्यन्ति नारायणपरायणाः ।)
				  																	
									  
	ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् । तत्र द्रक्ष्यथ कावेरीं विहृतां अप्सरोगणैः ॥
				  																	
									  
	अहं दक्षिणगङ्गेति विश्रुता वेदमूर्धनि । इमां मधुरपानीयां दक्षिणापथजाह्नवीम् ॥
	कावेरि त्रिजन्मानः कावेरि सलिलाप्लुता । कावेरि वाताद्यै स्पृष्ठा यान्ति हरेःपदम् ॥
				  																	
									  
	ककारः कलुषं हन्ति, वेकारो वाञ्छितप्रदः । रीकारो मोक्षदो नृणां कावेरीत्यवधारय ॥
	वेलातीत श्रुतिपरिमलं वेधसांमौलि सेव्यं प्रादुर्भूतं कनकसरितस्सैकते हंसजुष्टे ।
				  																	
									  
	लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः पादांभोज प्रतिपलतु मे भावनादीर्घिकायाम् ॥
				  																	
									  
	महारहस्यं किञ्चात्र शृणुष्वात्यद्भुतं शुभे । ब्रवीमि दिव्यदृष्ट्याद्य सर्वशास्त्रेषु निश्चितम् ॥
				  																	
									  
	महापातकिनां पापं मोचयन्त्यः क्षणेन हि । गङ्गादिका महानद्यस्तीर्थानि च महान्ति च ॥
	मलीकृताश्च तत्पापैः अशक्तास्तद्विमोचने । शोचयन्त्यः परं देवं यान्ति लोकपितामहम् ॥
				  																	
									  
	तासां विशुद्धये ब्रह्मा सभायां मुनिभिः सह । सम्यग्विचार्य शास्त्रेषु वेदेषु च पुनः पुनः ॥
				  																	
									  
	हरिणा च ततः प्रोक्तं प्रायश्चित्तं विधास्यता । स्नास्यन्तु सह्यधात्र्यग्रे कावेर्यां तौलिसङ्गमे ॥
				  																	
									  
	षट्षष्टिकोटि तीर्थानि द्विसप्त-भुवनेषु च । तानि चायान्ति कावेर्यां स्वाघौघ-विनिवृत्तये ॥
				  																	
									  
	अहं तु वैखानस वालखिल्यैरन्यैः मुनीन्द्रैस्सनकादिभिश्च । सर्वत्र ते पुण्यतटे वसामि ॥
	विभूत्यै दाक्षिणत्यानां क्षेमाय विजयाय च । मया चैवाभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥
				  																	
									  
	अच्छ-स्वच्छ-लसद्-दुकूलवसनां पद्मासनाध्यायिनीं हस्त-न्यस्त-वराभयाब्ज-कलशां राकेन्दु-कोटि-प्रभाम् ।
				  																	
									  
	भास्वद्-भूषण-गन्ध-माल्य-रुचिरां चारु-प्रसन्नाननां श्रीगङ्गादि-समस्त-तीर्थ-निलयां ध्यायामि कावेरिकाम् ॥
				  																	
									  
	 
	॥ॐ तत्सत् ॥
	 
	************* 
	कावेर्यष्टकम्
	कावेरी अष्टकम Kaveri Ashtakam
				  																	
									  
	 
	मरुद्वृधे मान्यजलप्रवाहे
	कवेरकन्ये नमतां शरण्ये ।
	मान्ये विधेर्मानसपुत्रि सौम्ये
				  																	
									  
	कावेरि कावेरि मम प्रसीद ॥ १॥
	 
	देवेशवन्द्ये विमले नदीशि
	परात्परे पावनि नित्यपूर्णे ।
				  																	
									  
	समस्तलोकोत्तमतीर्थपादे
	कावेरि कावेरि मम प्रसीद ॥ २॥
	 
	वेदानुवेद्ये विमलप्रवाहे
				  																	
									  
	विशुद्धयोगीन्द्रनिवासयोग्ये ।
	रङ्गेशभोगायतनात्तपारे
	कावेरि कावेरि मम प्रसीद ॥ ३॥
				  																	
									  
	 
	भक्तानुकम्पे ह्यतिभाग्यलब्धे
	नित्ये जगन्मङ्गलदानशीले ।
	निरञ्जने दक्षिणदेशगङ्गे
				  																	
									  
	कावेरि कावेरि मम प्रसीद ॥ ४॥
	 
	कलिप्रमादाखिलदोषनाशे
	कारुण्यपूर्णे कमलायताक्षे ।
				  																	
									  
	कदम्बकल्हारसुगन्धिपूरे
	कावेरि कावेरि मम प्रसीद ॥ ५॥
	 
	अनन्तदिव्यामलमोक्षदात्रि
				  																	
									  
	दुरन्तसंसारविमोचनाङ्घ्र्ये
	सह्याचलोत्पन्नविश्वस्वरूपे
	कावेरि कावेरि मम प्रसीद ॥ ६॥
				  																	
									  
	 
	देवालयापूरितदिव्यतीरे
	समस्तलोकोत्तमतीर्थमूर्धे
	काश्मीरभूःकल्पितचोलदेशे
				  																	
									  
	कावेरि कावेरि मम प्रसीद ॥ ७॥
	 
	प्रसीद कल्याणगुणाभिरामे
	प्रसीद कावेरि मम प्रसीद
				  																	
									  
	प्रसीद कामादिहरे पवित्रे
	कावेरि कावेरि मम प्रसीद ॥ ८॥
	 
	काकारो कल्मषं हन्ति
				  																	
									  
	वेकारो वाञ्छितप्रदः
	रीकारो मोक्षदो नॄणां
	कावेरीत्युच्यते बुधैः ॥ ९॥
	 
	॥ इति कावेर्यष्टकं सम्पूर्णम् ॥